A 429-19 Śīghrabodha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 429/19
Title: Śīghrabodha
Dimensions: 26.5 x 10.7 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. A 429-19 Inventory No. 65266
Title Śīghrabodha
Author KāśīnāthaBhaṭṭācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 10.7 cm
Folios 37
Lines per Folio 3
Foliation figures in lower right-hand margin under the word rāmaḥ
Scribe Lakṣmīdāsaupādhyāya
Date of Copying ŚS 1772 VS 1907
Place of Copying Grāmasiśauniñā
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
bhāsayantaṃ jagadbhāsā natvā bhāsatam avyayaṃ ||
kriyate kāśī(2) nāthena śīghrabodhāya saṃgrahaḥ || 1 ||
rahiṇyuttararevatyo mūlaṃ svāti mṛgho maghā ||
anurādhā ca(3) hastā ca vivāhe maṃgalapradā || 2 ||
iti vivāhanakṣatrāṇi ||
māghe dhanavatī kanyā phālgune śubha(4) gā bhavet || (fol. 1v1–4)
End
kārtti(4) ke dhanavṛddhisyāt mārgaśirṣe śubhapradām ||
pauṣe tuṃgāna(!) hānisyātmāghe meghā vi(5) varddhanaṃ || 48 ||
phālgune saravasaubhāgyam ācārya parikirttitaṃ ||
meṣe janmamaghācaiva(6) vṛṣame paṃcahastayo || 49 || (fol. 36v3–6)
Colophon
|| śighrabodhaḥ || śrīśāke || 1772 || saṃvat 1907 || māghakṛṣna (!) || 7 || roja || 6 || grāmasiśauniñā || liṣitaṃ lakṣmīdāsa upādhyāyaḥ śubhamastu śubham || rāmaḥ || rāmaḥ || ❖ || rāmaḥ || rāmaḥ || ❖ || rāmaḥ || (fol. 36v6–8)
Microfilm Details
Reel No. A 429/19
Date of Filming 06-10-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fols. 2v–3r,
Catalogued by MS
Date 21-12-2006
Bibliography