A 429-19 Śīghrabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/19
Title: Śīghrabodha
Dimensions: 26.5 x 10.7 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. A 429-19 Inventory No. 65266

Title Śīghrabodha

Author KāśīnāthaBhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.7 cm

Folios 37

Lines per Folio 3

Foliation figures in lower right-hand margin under the word rāmaḥ

Scribe Lakṣmīdāsaupādhyāya

Date of Copying ŚS 1772 VS 1907

Place of Copying Grāmasiśauniñā

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

bhāsayantaṃ jagadbhāsā natvā bhāsatam avyayaṃ ||

kriyate kāśī(2) nāthena śīghrabodhāya saṃgrahaḥ || 1 ||

rahiṇyuttararevatyo mūlaṃ svāti mṛgho maghā ||

anurādhā ca(3) hastā ca vivāhe maṃgalapradā || 2 ||

iti vivāhanakṣatrāṇi ||

māghe dhanavatī kanyā phālgune śubha(4) gā bhavet || (fol. 1v1–4)

End

kārtti(4) ke dhanavṛddhisyāt mārgaśirṣe śubhapradām ||

pauṣe tuṃgāna(!) hānisyātmāghe meghā vi(5) varddhanaṃ || 48 ||

phālgune saravasaubhāgyam ācārya parikirttitaṃ ||

meṣe janmamaghācaiva(6) vṛṣame paṃcahastayo || 49 || (fol. 36v3–6)

Colophon

|| śighrabodhaḥ || śrīśāke || 1772 || saṃvat 1907 || māghakṛṣna (!) || 7 || roja || 6 || grāmasiśauniñā || liṣitaṃ lakṣmīdāsa upādhyāyaḥ śubhamastu śubham || rāmaḥ || rāmaḥ || ❖ || rāmaḥ || rāmaḥ || ❖ || rāmaḥ || (fol. 36v6–8)

Microfilm Details

Reel No. A 429/19

Date of Filming 06-10-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 2v–3r,

Catalogued by MS

Date 21-12-2006

Bibliography